Original

तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् ।द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् ॥ १६ ॥

Segmented

तथा नरान् अभिक्रुद्धम् निघ्नन्तम् क्षत्रिय-ऋषभान् द्रष्टा माम् त्वम् च लोकः च विकर्षन्तम् वरान् वरान्

Analysis

Word Lemma Parse
तथा तथा pos=i
नरान् नर pos=n,g=m,c=2,n=p
अभिक्रुद्धम् अभिक्रुध् pos=va,g=m,c=2,n=s,f=part
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
लोकः लोक pos=n,g=m,c=1,n=s
pos=i
विकर्षन्तम् विकृष् pos=va,g=m,c=2,n=s,f=part
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p