Original

किं मात्यवाक्षीः परुषैर्व्रणं सूच्या इवानघ ।यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः ॥ १४ ॥

Segmented

किम् मा अत्यवाक्षीः परुषैः व्रणम् सूच्या इव अनघ यथामति ब्रवीमि एतत् विद्धि माम् अधिकम् ततः

Analysis

Word Lemma Parse
किम् किम् pos=i
मा मा pos=i
अत्यवाक्षीः अतिवच् pos=v,p=2,n=s,l=lun
परुषैः परुष pos=a,g=n,c=3,n=p
व्रणम् व्रण pos=n,g=n,c=2,n=s
सूच्या सूचि pos=n,g=f,c=3,n=s
इव इव pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
यथामति यथामति pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अधिकम् अधिक pos=a,g=m,c=2,n=s
ततः ततस् pos=i