Original

अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् ।विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन ॥ १३ ॥

Segmented

अथ चेद् माम् न जानासि सूर्यस्य इव उद्यतः प्रभाम् विगाढे युधि संबाधे वेत्स्यसे माम् जनार्दन

Analysis

Word Lemma Parse
अथ अथ pos=i
चेद् चेद् pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
जानासि ज्ञा pos=v,p=2,n=s,l=lat
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
इव इव pos=i
उद्यतः उदि pos=va,g=m,c=6,n=s,f=part
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
विगाढे विगाह् pos=va,g=m,c=7,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
संबाधे सम्बाध pos=n,g=m,c=7,n=s
वेत्स्यसे विद् pos=v,p=2,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s