Original

न हि त्वं नाभिजानासि मम विक्रममच्युत ।यथा मया विनिर्जित्य राजानो वशगाः कृताः ॥ १२ ॥

Segmented

न हि त्वम् न अभिजानासि मम विक्रमम् अच्युत यथा मया विनिर्जित्य राजानो वश-गाः कृताः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अभिजानासि अभिज्ञा pos=v,p=2,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s
यथा यथा pos=i
मया मद् pos=n,g=,c=3,n=s
विनिर्जित्य विनिर्जि pos=vi
राजानो राजन् pos=n,g=m,c=1,n=p
वश वश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part