Original

युध्येयं क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः ।अधः पादतलेनैतानधिष्ठास्यामि भूतले ॥ ११ ॥

Segmented

युध्येयम् क्षत्रियान् सर्वान् पाण्डवेषु आततायिनः अधः पाद-तलेन एतान् अधिष्ठास्यामि भू-तले

Analysis

Word Lemma Parse
युध्येयम् युध् pos=v,p=1,n=s,l=vidhilin
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
आततायिनः आततायिन् pos=a,g=m,c=2,n=p
अधः अधस् pos=i
पाद पाद pos=n,comp=y
तलेन तल pos=n,g=n,c=3,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
अधिष्ठास्यामि अधिष्ठा pos=v,p=1,n=s,l=lrt
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s