Original

हिमवांश्च समुद्रश्च वज्री च बलभित्स्वयम् ।मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः ॥ १० ॥

Segmented

हिमवान् च समुद्रः च वज्री च बलभित् स्वयम् मया अभिपन्नम् त्रायेरन् बलम् आस्थाय न त्रयः

Analysis

Word Lemma Parse
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
pos=i
समुद्रः समुद्र pos=n,g=m,c=1,n=s
pos=i
वज्री वज्रिन् pos=n,g=m,c=1,n=s
pos=i
बलभित् बलभिद् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
मया मद् pos=n,g=,c=3,n=s
अभिपन्नम् अभिपद् pos=va,g=n,c=2,n=s,f=part
त्रायेरन् त्रा pos=v,p=3,n=p,l=vidhilin
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
pos=i
त्रयः त्रि pos=n,g=m,c=1,n=p