Original

वैशंपायन उवाच ।तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः ।सदश्ववत्समाधावद्बभाषे तदनन्तरम् ॥ १ ॥

Segmented

वैशंपायन उवाच तथा उक्तवान् वासुदेवेन नित्य-मन्युः अमर्षणः सत्-अश्व-वत् समाधावद् बभाषे तद्-अनन्तरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
नित्य नित्य pos=a,comp=y
मन्युः मन्यु pos=n,g=m,c=1,n=s
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
सत् सत् pos=a,comp=y
अश्व अश्व pos=n,comp=y
वत् वत् pos=i
समाधावद् समाधाव् pos=v,p=3,n=s,l=lan
बभाषे भाष् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i