Original

नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव ।नान्यं निशि दिवा वापि कदाचिदभिनन्दसि ॥ ९ ॥

Segmented

न अस्मिन् जने ऽभिरमसे रहः क्षियसि पाण्डव न अन्यम् निशि दिवा वा अपि कदाचिद् अभिनन्दसि

Analysis

Word Lemma Parse
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s
ऽभिरमसे अभिरम् pos=v,p=2,n=s,l=lat
रहः रहस् pos=n,g=n,c=2,n=s
क्षियसि क्षि pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
निशि निश् pos=n,g=f,c=7,n=s
दिवा दिवा pos=i
वा वा pos=i
अपि अपि pos=i
कदाचिद् कदाचिद् pos=i
अभिनन्दसि अभिनन्द् pos=v,p=2,n=s,l=lat