Original

आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव ।निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ॥ ८ ॥

Segmented

आरुज्य वृक्षान् निर्मूलान् गजः परिभुजन्न् इव निघ्नन् पद्भिः क्षितिम् भीम निष्टनन् परिधावसि

Analysis

Word Lemma Parse
आरुज्य आरुज् pos=vi
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
निर्मूलान् निर्मूल pos=a,g=m,c=2,n=p
गजः गज pos=n,g=m,c=1,n=s
परिभुजन्न् परिभुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
पद्भिः पद् pos=n,g=m,c=3,n=p
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
भीम भीम pos=n,g=m,c=8,n=s
निष्टनन् निष्टन् pos=va,g=m,c=1,n=s,f=part
परिधावसि परिधाव् pos=v,p=2,n=s,l=lat