Original

एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः ।अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ॥ ७ ॥

Segmented

एकान्ते निष्टनञ् शेषे भार-आर्तः इव दुर्बलः अपि त्वाम् केचिद् उन्मत्तम् मन्यन्ते अ तद्-विदः जनाः

Analysis

Word Lemma Parse
एकान्ते एकान्त pos=n,g=m,c=7,n=s
निष्टनञ् निष्टन् pos=va,g=m,c=1,n=s,f=part
शेषे शी pos=v,p=2,n=s,l=lat
भार भार pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
इव इव pos=i
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उन्मत्तम् उन्मद् pos=va,g=m,c=2,n=s,f=part
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
pos=i
तद् तद् pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p