Original

निःश्वसन्नग्निवर्णेन संतप्तः स्वेन मन्युना ।अप्रशान्तमना भीम सधूम इव पावकः ॥ ६ ॥

Segmented

निःश्वसन्न् अग्नि-वर्णेन संतप्तः स्वेन मन्युना अप्रशान्त-मनाः भीम स धूमः इव पावकः

Analysis

Word Lemma Parse
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
अग्नि अग्नि pos=n,comp=y
वर्णेन वर्ण pos=n,g=m,c=3,n=s
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
स्वेन स्व pos=a,g=m,c=3,n=s
मन्युना मन्यु pos=n,g=m,c=3,n=s
अप्रशान्त अप्रशान्त pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
भीम भीम pos=n,g=m,c=8,n=s
pos=i
धूमः धूम pos=n,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s