Original

न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप ।घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ॥ ५ ॥

Segmented

न च स्वपिषि जागर्षि न्युब्जः शेषे परंतप घोराम् अशान्ताम् रुशतीम् सदा वाचम् प्रभाषसे

Analysis

Word Lemma Parse
pos=i
pos=i
स्वपिषि स्वप् pos=v,p=2,n=s,l=lat
जागर्षि जागृ pos=v,p=2,n=s,l=lat
न्युब्जः न्युब्ज pos=a,g=m,c=1,n=s
शेषे शी pos=v,p=2,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
अशान्ताम् अशान्त pos=a,g=f,c=2,n=s
रुशतीम् रुशत् pos=a,g=f,c=2,n=s
सदा सदा pos=i
वाचम् वाच् pos=n,g=f,c=2,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat