Original

त्वमन्यदा भीमसेन युद्धमेव प्रशंससि ।वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः ॥ ४ ॥

Segmented

त्वम् अन्यदा भीमसेन युद्धम् एव प्रशंससि वध-अभिनन्दिनः क्रूरान् धार्तराष्ट्रान् मिमर्दिषुः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्यदा अन्यदा pos=i
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
एव एव pos=i
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat
वध वध pos=n,comp=y
अभिनन्दिनः अभिनन्दिन् pos=a,g=m,c=2,n=p
क्रूरान् क्रूर pos=a,g=m,c=2,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
मिमर्दिषुः मिमर्दिषु pos=a,g=m,c=1,n=s