Original

न चैतदनुरूपं ते यत्ते ग्लानिररिंदम ।यदोजसा न लभते क्षत्रियो न तदश्नुते ॥ २३ ॥

Segmented

न च एतत् अनुरूपम् ते यत् ते ग्लानिः अरिंदम यद् ओजसा न लभते क्षत्रियो न तद् अश्नुते

Analysis

Word Lemma Parse
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat