Original

तवैषा विकृता बुद्धिर्गवां वागिव मानुषी ।मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव ॥ २० ॥

Segmented

ते एषा विकृता बुद्धिः गवाम् वाग् इव मानुषी मनांसि पाण्डु-पुत्राणाम् मज्जयति अप्लवान् इव

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
विकृता विकृ pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
वाग् वाच् pos=n,g=f,c=1,n=s
इव इव pos=i
मानुषी मानुष pos=a,g=f,c=1,n=s
मनांसि मनस् pos=n,g=n,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मज्जयति मज्जय् pos=v,p=3,n=s,l=lat
अप्लवान् अप्लव pos=a,g=m,c=2,n=p
इव इव pos=i