Original

गिरेरिव लघुत्वं तच्छीतत्वमिव पावके ।मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ॥ २ ॥

Segmented

गिरेः इव लघु-त्वम् तत् शीत-त्वम् इव पावके मत्वा राम-अनुजः शौरिः शार्ङ्गधन्वा वृकोदरम्

Analysis

Word Lemma Parse
गिरेः गिरि pos=n,g=m,c=6,n=s
इव इव pos=i
लघु लघु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शीत शीत pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
इव इव pos=i
पावके पावक pos=n,g=m,c=7,n=s
मत्वा मन् pos=vi
राम राम pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
शार्ङ्गधन्वा शार्ङ्गधन्वन् pos=n,g=m,c=1,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s