Original

अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् ।वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ॥ १९ ॥

Segmented

अनित्यम् किल मर्त्यस्य चित्तम् पार्थ चलाचलम् वात-वेग-प्रचलिता अष्ठीला शाल्मलेः इव

Analysis

Word Lemma Parse
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
किल किल pos=i
मर्त्यस्य मर्त्य pos=n,g=m,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
चलाचलम् चलाचल pos=a,g=n,c=1,n=s
वात वात pos=n,comp=y
वेग वेग pos=n,comp=y
प्रचलिता प्रचल् pos=va,g=f,c=1,n=s,f=part
अष्ठीला अष्ठीला pos=n,g=f,c=1,n=s
शाल्मलेः शाल्मलि pos=n,g=m,c=6,n=s
इव इव pos=i