Original

उद्वेपते ते हृदयं मनस्ते प्रविषीदति ।ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ॥ १८ ॥

Segmented

उद्वेपते ते हृदयम् मनः ते प्रविषीदति ऊरू-स्तम्भ-गृहीतः ऽसि तस्मात् प्रशमम् इच्छसि

Analysis

Word Lemma Parse
उद्वेपते उद्विप् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रविषीदति प्रविषद् pos=v,p=3,n=s,l=lat
ऊरू ऊरु pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तस्मात् तस्मात् pos=i
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat