Original

अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि ।कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ॥ १७ ॥

Segmented

अहो न आशंससे किंचित् पुम्-त्वम् क्लीब इव आत्मनि कश्मलेन अभिपन्नः ऽसि तेन ते विकृतम् मनः

Analysis

Word Lemma Parse
अहो अहो pos=i
pos=i
आशंससे आशंस् pos=v,p=2,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पुम् पुंस् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
क्लीब क्लीब pos=a,g=m,c=1,n=s
इव इव pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
कश्मलेन कश्मल pos=n,g=n,c=3,n=s
अभिपन्नः अभिपद् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
तेन तेन pos=i
ते त्वद् pos=n,g=,c=6,n=s
विकृतम् विकृ pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s