Original

अहो पार्थ निमित्तानि विपरीतानि पश्यसि ।स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ॥ १६ ॥

Segmented

अहो पार्थ निमित्तानि विपरीतानि पश्यसि स्वप्न-अन्ते जागर-अन्ते च तस्मात् प्रशमम् इच्छसि

Analysis

Word Lemma Parse
अहो अहो pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
निमित्तानि निमित्त pos=n,g=n,c=2,n=p
विपरीतानि विपरीत pos=a,g=n,c=2,n=p
पश्यसि दृश् pos=v,p=2,n=s,l=lat
स्वप्न स्वप्न pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
जागर जागर pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
तस्मात् तस्मात् pos=i
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat