Original

अहो युद्धप्रतीपानि युद्धकाल उपस्थिते ।पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति ॥ १५ ॥

Segmented

अहो युद्ध-प्रतीपानि युद्ध-काले उपस्थिते पश्यसि इव अप्रतीपानि किम् त्वाम् भीः भीम विन्दति

Analysis

Word Lemma Parse
अहो अहो pos=i
युद्ध युद्ध pos=n,comp=y
प्रतीपानि प्रतीप pos=a,g=n,c=2,n=p
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
पश्यसि पश् pos=v,p=2,n=s,l=lat
इव इव pos=i
अप्रतीपानि अप्रतीप pos=a,g=n,c=2,n=p
किम् किम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
भीः भी pos=n,g=f,c=1,n=s
भीम भीम pos=n,g=m,c=8,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat