Original

इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् ।तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परंतप ॥ १४ ॥

Segmented

इति स्म मध्ये भ्रातॄणाम् सत्येन आलभसे गदाम् तस्य ते प्रशमे बुद्धिः धीयते ऽद्य परंतप

Analysis

Word Lemma Parse
इति इति pos=i
स्म स्म pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
सत्येन सत्य pos=n,g=n,c=3,n=s
आलभसे आलभ् pos=v,p=2,n=s,l=lat
गदाम् गदा pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रशमे प्रशम pos=n,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धीयते धा pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
परंतप परंतप pos=a,g=m,c=8,n=s