Original

तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः ।हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् ॥ १३ ॥

Segmented

तथा सत्यम् ब्रवीमि एतत् न अस्ति तस्य व्यतिक्रमः हन्ता अहम् गदया अभ्येत्य दुर्योधनम् अमर्षणम्

Analysis

Word Lemma Parse
तथा तथा pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
अभ्येत्य अभ्ये pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s