Original

यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् ।यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ॥ १२ ॥

Segmented

यथा पुरस्तात् सविता दृश्यते शुक्रम् उच्चरन् यथा च पश्चात् निर्मुक्तः ध्रुवम् पर्येति रश्मिवान्

Analysis

Word Lemma Parse
यथा यथा pos=i
पुरस्तात् पुरस्तात् pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
शुक्रम् शुक्र pos=n,g=m,c=2,n=s
उच्चरन् उच्चर् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
pos=i
पश्चात् पश्चात् pos=i
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
ध्रुवम् ध्रुवम् pos=i
पर्येति परी pos=v,p=3,n=s,l=lat
रश्मिवान् रश्मिवन्त् pos=n,g=m,c=1,n=s