Original

भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव ।अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ॥ ११ ॥

Segmented

भ्रुकुटिम् च पुनः कुर्वन्न् ओष्ठौ च विलिहन्न् इव अभीक्ष्णम् दृश्यसे भीम सर्वम् तत् मन्यु-कारितम्

Analysis

Word Lemma Parse
भ्रुकुटिम् भ्रुकुटि pos=n,g=f,c=2,n=s
pos=i
पुनः पुनर् pos=i
कुर्वन्न् कृ pos=va,g=m,c=1,n=s,f=part
ओष्ठौ ओष्ठ pos=n,g=m,c=2,n=d
pos=i
विलिहन्न् विलिह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
दृश्यसे दृश् pos=v,p=2,n=s,l=lat
भीम भीम pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मन्यु मन्यु pos=n,comp=y
कारितम् कारय् pos=va,g=n,c=1,n=s,f=part