Original

अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव ।जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः ॥ १० ॥

Segmented

अकस्मात् स्मयमानः च रहसि आस्से रुदन्न् इव जान्वोः मूर्धानम् आधाय चिरम् आस्से प्रमीलितः

Analysis

Word Lemma Parse
अकस्मात् अकस्मात् pos=i
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
pos=i
रहसि रहस् pos=n,g=n,c=7,n=s
आस्से आस् pos=v,p=2,n=s,l=lat
रुदन्न् रुद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
जान्वोः जानु pos=n,g=m,c=7,n=d
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
चिरम् चिरम् pos=i
आस्से आस् pos=v,p=2,n=s,l=lat
प्रमीलितः प्रमील् pos=va,g=m,c=1,n=s,f=part