Original

वैशंपायन उवाच ।एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव ।अभूतपूर्वं भीमस्य मार्दवोपगतं वचः ॥ १ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा महा-बाहुः केशवः प्रहसन्न् इव अभूत-पूर्वम् भीमस्य मार्दव-उपगतम् वचः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
केशवः केशव pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभूत अभूत pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
मार्दव मार्दव pos=n,comp=y
उपगतम् उपगम् pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s