Original

पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् ।इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ॥ ९ ॥

Segmented

पुरा प्रसन्नाः कुरवः सह पुत्राः तथा वयम् इन्द्र-ज्येष्ठाः इव अभूम मोदमानाः स बान्धवाः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
प्रसन्नाः प्रसद् pos=va,g=m,c=1,n=p,f=part
कुरवः कुरु pos=n,g=m,c=1,n=p
सह सह pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
इन्द्र इन्द्र pos=n,comp=y
ज्येष्ठाः ज्येष्ठ pos=a,g=m,c=1,n=p
इव इव pos=i
अभूम भू pos=v,p=1,n=p,l=lun
मोदमानाः मुद् pos=va,g=m,c=1,n=p,f=part
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p