Original

दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव ।यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ॥ ८ ॥

Segmented

दुर्योधनो हि यद्-सेनः सर्वथा विदितः ते यद्-शीलः यद्-स्वभावः च यद्-बलः यत् पराक्रमः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हि हि pos=i
यद् यद् pos=n,comp=y
सेनः सेना pos=n,g=m,c=1,n=s
सर्वथा सर्वथा pos=i
विदितः विद् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
यद् यद् pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
यद् यद् pos=n,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
pos=i
यद् यद् pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
यत् यत् pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s