Original

स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः ।स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः ॥ ७ ॥

Segmented

स मन्यु-वशम् आपन्नः स्वभावम् दुष्टम् आस्थितः स्वभावात् पापम् अन्वेति तृणैः तुन्नः इव उरगः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मन्यु मन्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
दुष्टम् दुष् pos=va,g=m,c=2,n=s,f=part
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
स्वभावात् स्वभाव pos=n,g=m,c=5,n=s
पापम् पाप pos=n,g=n,c=2,n=s
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
तृणैः तृण pos=n,g=n,c=3,n=p
तुन्नः तुद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s