Original

सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः ।प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च ॥ ६ ॥

Segmented

सुहृदाम् अपि अवाचीनः त्यक्त-धर्मः प्रिय-अनृतः प्रतिहन्ति एव सुहृदाम् वाचः च एव मनांसि च

Analysis

Word Lemma Parse
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
अवाचीनः अवाचीन pos=a,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
अनृतः अनृत pos=n,g=m,c=1,n=s
प्रतिहन्ति प्रतिहन् pos=v,p=3,n=s,l=lat
एव एव pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
मनांसि मनस् pos=n,g=n,c=2,n=p
pos=i