Original

म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम् ।तादृशेन शमं कृष्ण मन्ये परमदुष्करम् ॥ ५ ॥

Segmented

म्रियेत अपि न भज्येत न एव जह्यात् स्वकम् मतम् तादृशेन शमम् कृष्ण मन्ये परम-दुष्करम्

Analysis

Word Lemma Parse
म्रियेत मृ pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
pos=i
भज्येत भञ्ज् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
स्वकम् स्वक pos=a,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
तादृशेन तादृश pos=a,g=m,c=3,n=s
शमम् शम pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
परम परम pos=a,comp=y
दुष्करम् दुष्कर pos=a,g=m,c=2,n=s