Original

अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः ।दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ॥ ४ ॥

Segmented

अदीर्घ-दर्शी निष्ठूरी क्षेप्ता क्रूर-पराक्रमः दीर्घ-मन्युः अनेयः च पाप-आत्मा निकृति-प्रियः

Analysis

Word Lemma Parse
अदीर्घ अदीर्घ pos=a,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
निष्ठूरी निष्ठूरिन् pos=a,g=m,c=1,n=s
क्षेप्ता क्षेप्तृ pos=a,g=m,c=1,n=s
क्रूर क्रूर pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
मन्युः मन्यु pos=n,g=m,c=1,n=s
अनेयः अनेय pos=a,g=m,c=1,n=s
pos=i
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निकृति निकृति pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s