Original

प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः ।ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ॥ ३ ॥

Segmented

प्रकृत्या पाप-सत्त्वः च तुल्य-चेताः च दस्युभिः ऐश्वर्य-मद-मत्तः च कृत-वैरः च पाण्डवैः

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
पाप पाप pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
pos=i
तुल्य तुल्य pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
pos=i
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
ऐश्वर्य ऐश्वर्य pos=n,comp=y
मद मद pos=n,comp=y
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
pos=i
कृत कृ pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p