Original

वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः ।भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ॥ २२ ॥

Segmented

वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः भ्रातॄणाम् अस्तु सौभ्रात्रम् धार्तराष्ट्रः प्रशाम्यताम्

Analysis

Word Lemma Parse
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
पितामहो पितामह pos=n,g=m,c=1,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सभासदः सभासद् pos=n,g=m,c=1,n=p
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
अस्तु अस् pos=v,p=3,n=s,l=lot
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
धार्तराष्ट्रः धार्तराष्ट्र pos=n,g=m,c=1,n=s
प्रशाम्यताम् प्रशम् pos=v,p=3,n=s,l=lot