Original

अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह ।वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ॥ २१ ॥

Segmented

अपि उदासीन-वृत्तिः स्याद् यथा नः कुरुभिः सह वासुदेव तथा कार्यम् न कुरून् अनयः स्पृशेत्

Analysis

Word Lemma Parse
अपि अपि pos=i
उदासीन उदासीन pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i
वासुदेव वासुदेव pos=n,g=m,c=8,n=s
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
अनयः अनय pos=n,g=m,c=1,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin