Original

अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः ।नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन् ॥ २० ॥

Segmented

अपि दुर्योधनम् कृष्ण सर्वे वयम् अधस् चराः नीचैः भूत्वा अनुयास्यामः मा स्म नो भरता नशन्

Analysis

Word Lemma Parse
अपि अपि pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
अधस् अधस् pos=i
चराः चर pos=a,g=m,c=1,n=p
नीचैः नीचैस् pos=i
भूत्वा भू pos=vi
अनुयास्यामः अनुया pos=v,p=1,n=p,l=lrt
मा मा pos=i
स्म स्म pos=i
नो मद् pos=n,g=,c=2,n=p
भरता भरत pos=n,g=m,c=1,n=p
नशन् नश् pos=v,p=3,n=p,l=lun_unaug