Original

तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम् ।कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम् ॥ १९ ॥

Segmented

तस्मात् मृदु शनैः एनम् ब्रूया धर्म-अर्थ-संहितम् काम-अनुबन्ध-बहुलम् न उग्रम् उग्र-पराक्रमम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
मृदु मृदु pos=a,g=n,c=2,n=s
शनैः शनैस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
काम काम pos=n,comp=y
अनुबन्ध अनुबन्ध pos=n,comp=y
बहुलम् बहुल pos=a,g=n,c=2,n=s
pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
उग्र उग्र pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s