Original

अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः ।दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ॥ १८ ॥

Segmented

अपि अयम् नः कुरूणाम् स्याद् युग-अन्ते काल-संभृतः दुर्योधनः कुलाङ्गारो जघन्यः पाप-पूरुषः

Analysis

Word Lemma Parse
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
संभृतः सम्भृ pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कुलाङ्गारो कुलाङ्गार pos=n,g=m,c=1,n=s
जघन्यः जघन्य pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s