Original

शमश्च नन्दिवेगानामित्येते कुलपांसनाः ।युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः ॥ १७ ॥

Segmented

शमः च नन्दिवेगानाम् इति एते कुल-पांसनाः युग-अन्ते कृष्ण सम्भूताः कुलेषु पुरुष-अधमाः

Analysis

Word Lemma Parse
शमः शम pos=n,g=m,c=1,n=s
pos=i
नन्दिवेगानाम् नन्दिवेग pos=n,g=m,c=6,n=p
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
कुल कुल pos=n,comp=y
पांसनाः पांसन pos=a,g=m,c=1,n=p
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सम्भूताः सम्भू pos=va,g=m,c=1,n=p,f=part
कुलेषु कुल pos=n,g=n,c=7,n=p
पुरुष पुरुष pos=n,comp=y
अधमाः अधम pos=a,g=m,c=1,n=p