Original

अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः ।अर्कजश्च बलीहानां चीनानां धौतमूलकः ॥ १४ ॥

Segmented

अजबिन्दुः सुवीराणाम् सुराष्ट्राणाम् कुशर्द्धिकः अर्कजः च बलीहानाम् चीनानाम् धौतमूलकः

Analysis

Word Lemma Parse
अजबिन्दुः अजबिन्दु pos=n,g=m,c=1,n=s
सुवीराणाम् सुवीर pos=n,g=m,c=6,n=p
सुराष्ट्राणाम् सुराष्ट्र pos=n,g=m,c=6,n=p
कुशर्द्धिकः कुशर्द्धिक pos=n,g=m,c=1,n=s
अर्कजः अर्कज pos=n,g=m,c=1,n=s
pos=i
बलीहानाम् बलीह pos=n,g=m,c=6,n=p
चीनानाम् चीन pos=n,g=m,c=6,n=p
धौतमूलकः धौतमूलक pos=n,g=m,c=1,n=s