Original

हैहयानामुदावर्तो नीपानां जनमेजयः ।बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ॥ १३ ॥

Segmented

हैहयानाम् उदावर्तो नीपानाम् जनमेजयः बहुलः तालजङ्घानाम् कृमीणाम् उद्धतो वसुः

Analysis

Word Lemma Parse
हैहयानाम् हैहय pos=n,g=m,c=6,n=p
उदावर्तो उदावर्त pos=n,g=m,c=1,n=s
नीपानाम् नीप pos=n,g=m,c=6,n=p
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
बहुलः बहुल pos=n,g=m,c=1,n=s
तालजङ्घानाम् तालजङ्घ pos=n,g=m,c=6,n=p
कृमीणाम् कृमि pos=n,g=m,c=6,n=p
उद्धतो उद्धन् pos=va,g=m,c=1,n=s,f=part
वसुः वसु pos=n,g=m,c=1,n=s