Original

असुराणां समृद्धानां ज्वलतामिव तेजसा ।पर्यायकाले धर्मस्य प्राप्ते बलिरजायत ॥ १२ ॥

Segmented

असुराणाम् समृद्धानाम् ज्वलताम् इव तेजसा पर्याय-काले धर्मस्य प्राप्ते बलिः अजायत

Analysis

Word Lemma Parse
असुराणाम् असुर pos=n,g=m,c=6,n=p
समृद्धानाम् समृध् pos=va,g=m,c=6,n=p,f=part
ज्वलताम् ज्वल् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
पर्याय पर्याय pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
बलिः बलि pos=n,g=m,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan