Original

दुर्योधनस्य क्रोधेन भारता मधुसूदन ।धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ॥ १० ॥

Segmented

दुर्योधनस्य क्रोधेन भारता मधुसूदन धक्ष्यन्ते शिशिर-अपाये वना इव हुताशनैः

Analysis

Word Lemma Parse
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
भारता भारत pos=n,g=m,c=1,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
धक्ष्यन्ते दह् pos=v,p=3,n=p,l=lrt
शिशिर शिशिर pos=n,comp=y
अपाये अपाय pos=n,g=m,c=7,n=s
वना वन pos=n,g=n,c=1,n=p
इव इव pos=i
हुताशनैः हुताशन pos=n,g=m,c=3,n=p