Original

भीमसेन उवाच ।यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन ।तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः ॥ १ ॥

Segmented

भीमसेन उवाच यथा यथा एव शान्तिः स्यात् कुरूणाम् मधुसूदन तथा तथा एव भाषेथा मा स्म युद्धेन भीषयेः

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
यथा यथा pos=i
एव एव pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
तथा तथा pos=i
तथा तथा pos=i
एव एव pos=i
भाषेथा भाष् pos=v,p=2,n=s,l=vidhilin
मा मा pos=i
स्म स्म pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
भीषयेः भीषय् pos=v,p=2,n=s,l=vidhilin