Original

नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् ।अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम ॥ ९ ॥

Segmented

न अनुक्रोशात् न कार्पण्यात् न च धर्म-अर्थ-कारणात् अलम् कर्तुम् धार्तराष्ट्राः ते कामम् अरिंदम

Analysis

Word Lemma Parse
pos=i
अनुक्रोशात् अनुक्रोश pos=n,g=m,c=5,n=s
pos=i
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
pos=i
pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
अलम् अलम् pos=i
कर्तुम् कृ pos=vi
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s