Original

न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते ।बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ॥ ७ ॥

Segmented

न पर्यायो ऽस्ति यत् साम्यम् त्वयि कुर्युः विशाम् पते बलवत्-ताम् हि मन्यन्ते भीष्म-द्रोण-कृप-आदिभिः

Analysis

Word Lemma Parse
pos=i
पर्यायो पर्याय pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यत् यत् pos=i
साम्यम् साम्य pos=n,g=n,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
बलवत् बलवत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
हि हि pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
कृप कृप pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p