Original

अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः ।कृतमित्राः कृतबला धार्तराष्ट्राः परंतप ॥ ६ ॥

Segmented

अति गृद्धाः कृत-स्नेहाः दीर्घ-कालम् सह उषिताः कृत-मित्राः कृत-बलाः धार्तराष्ट्राः परंतप

Analysis

Word Lemma Parse
अति अति pos=i
गृद्धाः गृध् pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
स्नेहाः स्नेह pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
सह सह pos=i
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
मित्राः मित्र pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
बलाः बल pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
परंतप परंतप pos=a,g=m,c=8,n=s