Original

न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर ।विक्रमस्व महाबाहो जहि शत्रूनरिंदम ॥ ५ ॥

Segmented

न हि कार्पण्यम् आस्थाय शक्या वृत्तिः युधिष्ठिर विक्रमस्व महा-बाहो जहि शत्रून् अरिंदम

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कार्पण्यम् कार्पण्य pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
शक्या शक्य pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
विक्रमस्व विक्रम् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अरिंदम अरिंदम pos=a,g=m,c=8,n=s