Original

जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः ।स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते ॥ ४ ॥

Segmented

जयो वधो वा संग्रामे धात्रा दिष्टः सनातनः स्वधर्मः क्षत्रियस्य एष कार्पण्यम् न प्रशस्यते

Analysis

Word Lemma Parse
जयो जय pos=n,g=m,c=1,n=s
वधो वध pos=n,g=m,c=1,n=s
वा वा pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
दिष्टः दिश् pos=va,g=m,c=1,n=s,f=part
सनातनः सनातन pos=a,g=m,c=1,n=s
स्वधर्मः स्वधर्म pos=n,g=m,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
कार्पण्यम् कार्पण्य pos=n,g=n,c=1,n=s
pos=i
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat